Original

तस्मिन्हते महेष्वासे राजपुत्रे महाबले ।पाञ्चालास्त्वरिता द्रोणं समन्तात्पर्यवारयन् ॥ ३६ ॥

Segmented

तस्मिन् हते महा-इष्वासे राज-पुत्रे महा-बले पाञ्चालाः त्वरिताः द्रोणम् समन्तात् पर्यवारयन्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
इष्वासे इष्वास pos=n,g=m,c=7,n=s
राज राजन् pos=n,comp=y
पुत्रे पुत्र pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
बले बल pos=n,g=m,c=7,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
त्वरिताः त्वर् pos=va,g=m,c=1,n=p,f=part
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
समन्तात् समन्तात् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan