Original

ततोऽपतद्रथात्तूर्णं पाञ्चाल्यः कुलनन्दनः ।पर्वताग्रादिव महांश्चम्पको वायुपीडितः ॥ ३५ ॥

Segmented

ततो ऽपतद् रथात् तूर्णम् पाञ्चाल्यः कुल-नन्दनः पर्वत-अग्रात् इव महान् चम्पकः वायु-पीडितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपतद् पत् pos=v,p=3,n=s,l=lan
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
पाञ्चाल्यः पाञ्चाल्य pos=a,g=m,c=1,n=s
कुल कुल pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
पर्वत पर्वत pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
इव इव pos=i
महान् महत् pos=a,g=m,c=1,n=s
चम्पकः चम्पक pos=n,g=m,c=1,n=s
वायु वायु pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part