Original

स भित्त्वा तु शरो राजन्पाञ्चाल्यं कुलनन्दनम् ।अभ्यगाद्धरणीं तूर्णं लोहितार्द्रो ज्वलन्निव ॥ ३४ ॥

Segmented

स भित्त्वा तु शरो राजन् पाञ्चाल्यम् कुल-नन्दनम् अभ्यगाद् धरणीम् तूर्णम् लोहित-आर्द्रः ज्वलन्न् इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भित्त्वा भिद् pos=vi
तु तु pos=i
शरो शर pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
कुल कुल pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s
अभ्यगाद् अभिगा pos=v,p=3,n=s,l=lun
धरणीम् धरणी pos=n,g=f,c=2,n=s
तूर्णम् तूर्णम् pos=i
लोहित लोहित pos=n,comp=y
आर्द्रः आर्द्र pos=a,g=m,c=1,n=s
ज्वलन्न् ज्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i