Original

निहत्य तान्बाणगणान्द्रोणो राजन्समन्ततः ।महाजलधरान्व्योम्नि मातरिश्वा विवानिव ॥ ३२ ॥

Segmented

निहत्य तान् बाण-गणान् द्रोणो राजन् समन्ततः महा-जलधरान् व्योम्नि मातरिश्वा विवान्

Analysis

Word Lemma Parse
निहत्य निहन् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
बाण बाण pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
द्रोणो द्रोण pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
समन्ततः समन्ततः pos=i
महा महत् pos=a,comp=y
जलधरान् जलधर pos=n,g=m,c=2,n=p
व्योम्नि व्योमन् pos=n,g=m,c=7,n=s
मातरिश्वा मातरिश्वन् pos=n,g=m,c=1,n=s
विवान् इव pos=i