Original

संनिरुद्धं रणे द्रोणं पाञ्चाला वीक्ष्य मारिष ।आवव्रुः सर्वतो राजन्धर्मपुत्रजयैषिणः ॥ ३० ॥

Segmented

संनिरुद्धम् रणे द्रोणम् पाञ्चाला वीक्ष्य मारिष आवव्रुः सर्वतो राजन् धर्मपुत्र-जय-एषिणः

Analysis

Word Lemma Parse
संनिरुद्धम् संनिरुध् pos=va,g=m,c=2,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
वीक्ष्य वीक्ष् pos=vi
मारिष मारिष pos=n,g=m,c=8,n=s
आवव्रुः आवृ pos=v,p=3,n=p,l=lit
सर्वतो सर्वतस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
धर्मपुत्र धर्मपुत्र pos=n,comp=y
जय जय pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p