Original

राजपुत्रो भवानत्र राजभ्राता महारथः ।किमर्थं द्रवसे युद्धे यौवराज्यमवाप्य हि ॥ ३ ॥

Segmented

राज-पुत्रः भवान् अत्र राज-भ्राता महा-रथः किमर्थम् द्रवसे युद्धे यौवराज्यम् अवाप्य हि

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अत्र अत्र pos=i
राज राजन् pos=n,comp=y
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
किमर्थम् किमर्थम् pos=i
द्रवसे द्रु pos=v,p=2,n=s,l=lat
युद्धे युद्ध pos=n,g=n,c=7,n=s
यौवराज्यम् यौवराज्य pos=n,g=n,c=2,n=s
अवाप्य अवाप् pos=vi
हि हि pos=i