Original

तत्राद्भुतं महाराज दृष्टवानस्मि संयुगे ।यद्द्रोणो रभसं युद्धे पाञ्चाल्यं नाभ्यवर्तत ॥ २९ ॥

Segmented

तत्र अद्भुतम् महा-राज दृष्टवान् अस्मि संयुगे यद् द्रोणो रभसम् युद्धे पाञ्चाल्यम् न अभ्यवर्तत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
संयुगे संयुग pos=n,g=n,c=7,n=s
यद् यत् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
रभसम् रभस pos=a,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
pos=i
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan