Original

स द्रोणं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः ।ध्वजमेकेन विव्याध सारथिं चास्य सप्तभिः ॥ २८ ॥

Segmented

स द्रोणम् पञ्चभिः विद्ध्वा शरैः संनत-पर्वभिः ध्वजम् एकेन विव्याध सारथिम् च अस्य सप्तभिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
एकेन एक pos=n,g=m,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p