Original

तं जयन्तमनीकानि भारद्वाजं ततस्ततः ।पाञ्चालपुत्रो द्युतिमान्वीरकेतुः समभ्ययात् ॥ २७ ॥

Segmented

तम् जयन्तम् अनीकानि भारद्वाजम् ततस् ततस् पाञ्चाल-पुत्रः द्युतिमान् वीरकेतुः समभ्ययात्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
जयन्तम् जि pos=va,g=m,c=2,n=s,f=part
अनीकानि अनीक pos=n,g=n,c=2,n=p
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
ततस् ततस् pos=i
ततस् ततस् pos=i
पाञ्चाल पाञ्चाल pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
द्युतिमान् द्युतिमत् pos=a,g=m,c=1,n=s
वीरकेतुः वीरकेतु pos=n,g=m,c=1,n=s
समभ्ययात् समभिया pos=v,p=3,n=s,l=lun