Original

प्रविश्य च रणे द्रोणः पाञ्चालानां वरूथिनीम् ।द्रावयामास योधान्वै शतशोऽथ सहस्रशः ॥ २५ ॥

Segmented

प्रविश्य च रणे द्रोणः पाञ्चालानाम् वरूथिनीम् द्रावयामास योधान् वै शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
pos=i
रणे रण pos=n,g=m,c=7,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
वरूथिनीम् वरूथिनी pos=n,g=f,c=2,n=s
द्रावयामास द्रावय् pos=v,p=3,n=s,l=lit
योधान् योध pos=n,g=m,c=2,n=p
वै वै pos=i
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i