Original

द्रोणोऽपि रथिनां श्रेष्ठः पाञ्चालान्पाण्डवांस्तथा ।अभ्यद्रवत संक्रुद्धो जवमास्थाय मध्यमम् ॥ २४ ॥

Segmented

द्रोणो ऽपि रथिनाम् श्रेष्ठः पाञ्चालान् पाण्डवान् तथा अभ्यद्रवत संक्रुद्धो जवम् आस्थाय मध्यमम्

Analysis

Word Lemma Parse
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
तथा तथा pos=i
अभ्यद्रवत अभिद्रु pos=v,p=3,n=s,l=lan
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
जवम् जव pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
मध्यमम् मध्यम pos=a,g=m,c=2,n=s