Original

एवमुक्तस्तव सुतो नाब्रवीत्किंचिदप्यसौ ।श्रुतं चाश्रुतवत्कृत्वा प्रायाद्येन स सात्यकिः ॥ २२ ॥

Segmented

एवम् उक्तवान् ते सुतो न अब्रवीत् किंचिद् अपि असौ श्रुतम् च अश्रुत-वत् कृत्वा प्रायाद् येन स सात्यकिः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अपि अपि pos=i
असौ अदस् pos=n,g=m,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=2,n=s,f=part
pos=i
अश्रुत अश्रुत pos=a,comp=y
वत् वत् pos=i
कृत्वा कृ pos=vi
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
येन येन pos=i
तद् pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s