Original

त्वया हीनं बलं ह्येतद्विद्रविष्यति भारत ।आत्मार्थं योधय रणे सात्यकिं सत्यविक्रमम् ॥ २१ ॥

Segmented

त्वया हीनम् बलम् हि एतत् विद्रविष्यति भारत आत्म-अर्थम् योधय रणे सात्यकिम् सत्य-विक्रमम्

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
हीनम् हा pos=va,g=n,c=1,n=s,f=part
बलम् बल pos=n,g=n,c=1,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
विद्रविष्यति विद्रु pos=v,p=3,n=s,l=lrt
भारत भारत pos=n,g=m,c=8,n=s
आत्म आत्मन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
योधय योधय् pos=v,p=2,n=s,l=lot
रणे रण pos=n,g=m,c=7,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s