Original

स युद्धे धृतिमास्थाय यत्तो युध्यस्व पाण्डवैः ।गच्छ तूर्णं रथेनैव तत्र तिष्ठति सात्यकिः ॥ २० ॥

Segmented

स युद्धे धृतिम् आस्थाय यत्तो युध्यस्व पाण्डवैः गच्छ तूर्णम् रथेन एव तत्र तिष्ठति सात्यकिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
धृतिम् धृति pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
युध्यस्व युध् pos=v,p=2,n=s,l=lot
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
गच्छ गम् pos=v,p=2,n=s,l=lot
तूर्णम् तूर्णम् pos=i
रथेन रथ pos=n,g=m,c=3,n=s
एव एव pos=i
तत्र तत्र pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s