Original

दुःशासन रथाः सर्वे कस्मादेते प्रविद्रुताः ।कच्चित्क्षेमं तु नृपतेः कच्चिज्जीवति सैन्धवः ॥ २ ॥

Segmented

दुःशासन रथाः सर्वे कस्माद् एते प्रविद्रुताः कच्चित् क्षेमम् तु नृपतेः कच्चित् जीवति सैन्धवः

Analysis

Word Lemma Parse
दुःशासन दुःशासन pos=n,g=m,c=8,n=s
रथाः रथ pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
कस्माद् कस्मात् pos=i
एते एतद् pos=n,g=m,c=1,n=p
प्रविद्रुताः प्रविद्रु pos=va,g=m,c=1,n=p,f=part
कच्चित् कच्चित् pos=i
क्षेमम् क्षेम pos=n,g=n,c=1,n=s
तु तु pos=i
नृपतेः नृपति pos=n,g=m,c=6,n=s
कच्चित् कच्चित् pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
सैन्धवः सैन्धव pos=n,g=m,c=1,n=s