Original

पूर्वमुक्तश्च ते भ्राता भीष्मेण स सुयोधनः ।अजेयाः पाण्डवाः संख्ये सौम्य संशाम्य पाण्डवैः ।न च तत्कृतवान्मन्दस्तव भ्राता सुयोधनः ॥ १९ ॥

Segmented

पूर्वम् उक्तवान् च ते भ्राता भीष्मेण स सुयोधनः अजेयाः पाण्डवाः संख्ये सौम्य संशाम्य पाण्डवैः न च तत् कृतः मन्दः ते भ्राता सुयोधनः

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
अजेयाः अजेय pos=a,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
संशाम्य संशम् pos=v,p=2,n=s,l=lot
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
pos=i
pos=i
तत् तद् pos=n,g=n,c=2,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
मन्दः मन्द pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s