Original

यावद्भीमो महाबाहुर्विगाह्य महतीं चमूम् ।सोदरांस्ते न मृद्नाति तावत्संशाम्य पाण्डवैः ॥ १८ ॥

Segmented

यावद् भीमो महा-बाहुः विगाह्य महतीम् चमूम् सोदरान् ते न मृद्नाति तावत् संशाम्य पाण्डवैः

Analysis

Word Lemma Parse
यावद् यावत् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
विगाह्य विगाह् pos=vi
महतीम् महत् pos=a,g=f,c=2,n=s
चमूम् चमू pos=n,g=f,c=2,n=s
सोदरान् सोदर pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
pos=i
मृद्नाति मृद् pos=v,p=3,n=s,l=lat
तावत् तावत् pos=i
संशाम्य संशम् pos=v,p=2,n=s,l=lot
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p