Original

यावन्न क्रुध्यते राजा धर्मपुत्रो युधिष्ठिरः ।कृष्णश्च समरश्लाघी तावत्संशाम्य पाण्डवैः ॥ १७ ॥

Segmented

यावत् न क्रुध्यते राजा धर्मपुत्रो युधिष्ठिरः कृष्णः च समर-श्लाघी तावत् संशाम्य पाण्डवैः

Analysis

Word Lemma Parse
यावत् यावत् pos=i
pos=i
क्रुध्यते क्रुध् pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
pos=i
समर समर pos=n,comp=y
श्लाघी श्लाघिन् pos=a,g=m,c=1,n=s
तावत् तावत् pos=i
संशाम्य संशम् pos=v,p=2,n=s,l=lot
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p