Original

यावत्ते पृथिवीं पार्था हत्वा भ्रातृशतं रणे ।नाक्षिपन्ति महात्मानस्तावत्संशाम्य पाण्डवैः ॥ १६ ॥

Segmented

यावत् ते पृथिवीम् पार्था हत्वा भ्रातृ-शतम् रणे न आक्षिपन्ति महात्मानः तावत् संशाम्य पाण्डवैः

Analysis

Word Lemma Parse
यावत् यावत् pos=i
ते त्वद् pos=n,g=,c=6,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
पार्था पार्थ pos=n,g=m,c=1,n=p
हत्वा हन् pos=vi
भ्रातृ भ्रातृ pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
pos=i
आक्षिपन्ति आक्षिप् pos=v,p=3,n=p,l=lat
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
तावत् तावत् pos=i
संशाम्य संशम् pos=v,p=2,n=s,l=lot
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p