Original

यावत्फल्गुननाराचा निर्मुक्तोरगसंनिभाः ।नाविशन्ति शरीरं ते तावत्संशाम्य पाण्डवैः ॥ १५ ॥

Segmented

यावत् फल्गुन-नाराचाः निर्मुक्त-उरग-संनिभाः न आविशन्ति शरीरम् ते तावत् संशाम्य पाण्डवैः

Analysis

Word Lemma Parse
यावत् यावत् pos=i
फल्गुन फल्गुन pos=n,comp=y
नाराचाः नाराच pos=n,g=m,c=1,n=p
निर्मुक्त निर्मुच् pos=va,comp=y,f=part
उरग उरग pos=n,comp=y
संनिभाः संनिभ pos=a,g=m,c=1,n=p
pos=i
आविशन्ति आविश् pos=v,p=3,n=p,l=lat
शरीरम् शरीर pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
तावत् तावत् pos=i
संशाम्य संशम् pos=v,p=2,n=s,l=lot
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p