Original

युधि फल्गुनबाणानां सूर्याग्निसमतेजसाम् ।न तुल्याः सात्यकिशरा येषां भीतः पलायसे ॥ १३ ॥

Segmented

युधि फल्गुन-बाणानाम् सूर्य-अग्नि-सम-तेजस् न तुल्याः सात्यकि-शराः येषाम् भीतः पलायसे

Analysis

Word Lemma Parse
युधि युध् pos=n,g=f,c=7,n=s
फल्गुन फल्गुन pos=n,comp=y
बाणानाम् बाण pos=n,g=m,c=6,n=p
सूर्य सूर्य pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
सम सम pos=n,comp=y
तेजस् तेजस् pos=n,g=m,c=6,n=p
pos=i
तुल्याः तुल्य pos=a,g=m,c=1,n=p
सात्यकि सात्यकि pos=n,comp=y
शराः शर pos=n,g=m,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
भीतः भी pos=va,g=m,c=1,n=s,f=part
पलायसे पलाय् pos=v,p=2,n=s,l=lat