Original

यदा गाण्डीवधन्वानं भीमसेनं च कौरव ।यमौ च युधि द्रष्टासि तदा त्वं किं करिष्यसि ॥ १२ ॥

Segmented

यदा गाण्डीवधन्वानम् भीमसेनम् च कौरव यमौ च युधि द्रष्टासि तदा त्वम् किम् करिष्यसि

Analysis

Word Lemma Parse
यदा यदा pos=i
गाण्डीवधन्वानम् गाण्डीवधन्वन् pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
pos=i
कौरव कौरव pos=n,g=m,c=8,n=s
यमौ यम pos=n,g=m,c=2,n=d
pos=i
युधि युध् pos=n,g=f,c=7,n=s
द्रष्टासि दृश् pos=v,p=2,n=s,l=lrt
तदा तदा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
किम् pos=n,g=n,c=2,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt