Original

एकेन सात्वतेनाद्य युध्यमानस्य चानघ ।पलायने तव मतिः संग्रामाद्धि प्रवर्तते ॥ ११ ॥

Segmented

एकेन सात्वतेन अद्य युध्यमानस्य च अनघ पलायने तव मतिः संग्रामात् हि प्रवर्तते

Analysis

Word Lemma Parse
एकेन एक pos=n,g=m,c=3,n=s
सात्वतेन सात्वत pos=n,g=m,c=3,n=s
अद्य अद्य pos=i
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
पलायने पलायन pos=n,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
संग्रामात् संग्राम pos=n,g=m,c=5,n=s
हि हि pos=i
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat