Original

विद्रुते त्वयि सैन्यस्य नायके शत्रुसूदन ।कोऽन्यः स्थास्यति संग्रामे भीतो भीते व्यपाश्रये ॥ १० ॥

Segmented

विद्रुते त्वयि सैन्यस्य नायके शत्रु-सूदन को ऽन्यः स्थास्यति संग्रामे भीतो भीते व्यपाश्रये

Analysis

Word Lemma Parse
विद्रुते विद्रु pos=va,g=m,c=7,n=s,f=part
त्वयि त्वद् pos=n,g=,c=7,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
नायके नायक pos=n,g=m,c=7,n=s
शत्रु शत्रु pos=n,comp=y
सूदन सूदन pos=a,g=m,c=8,n=s
को pos=n,g=m,c=1,n=s
ऽन्यः अन्य pos=n,g=m,c=1,n=s
स्थास्यति स्था pos=v,p=3,n=s,l=lrt
संग्रामे संग्राम pos=n,g=m,c=7,n=s
भीतो भी pos=va,g=m,c=1,n=s,f=part
भीते भी pos=va,g=m,c=7,n=s,f=part
व्यपाश्रये व्यपाश्रय pos=n,g=m,c=7,n=s