Original

संजय उवाच ।दुःशासनरथं दृष्ट्वा समीपे पर्यवस्थितम् ।भारद्वाजस्ततो वाक्यं दुःशासनमथाब्रवीत् ॥ १ ॥

Segmented

संजय उवाच दुःशासन-रथम् दृष्ट्वा समीपे पर्यवस्थितम् भारद्वाजः ततस् वाक्यम् दुःशासनम् अथ अब्रवीत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुःशासन दुःशासन pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
समीपे समीप pos=n,g=n,c=7,n=s
पर्यवस्थितम् पर्यवस्था pos=va,g=m,c=2,n=s,f=part
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan