Original

कृतवर्मादिभिः शूरैर्यत्तैर्बहुभिराहवे ।युयुधानो न शकितो हन्तुं यः पुरुषर्षभः ॥ ९ ॥

Segmented

कृतवर्म-आदिभिः शूरैः यत्तैः बहुभिः आहवे युयुधानो न शकितो हन्तुम् यः पुरुष-ऋषभः

Analysis

Word Lemma Parse
कृतवर्म कृतवर्मन् pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
शूरैः शूर pos=n,g=m,c=3,n=p
यत्तैः यत् pos=va,g=m,c=3,n=p,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
आहवे आहव pos=n,g=m,c=7,n=s
युयुधानो युयुधान pos=n,g=m,c=1,n=s
pos=i
शकितो शक् pos=va,g=m,c=1,n=s,f=part
हन्तुम् हन् pos=vi
यः यद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s