Original

निर्जित्य समरे द्रोणं कृतिनं युद्धदुर्मदम् ।यथा पशुगणान्सिंहस्तद्वद्धन्ता सुतान्मम ॥ ८ ॥

Segmented

निर्जित्य समरे द्रोणम् कृतिनम् युद्ध-दुर्मदम् यथा पशु-गणान् सिंहः तद्वत् हन्ता सुतान् मे

Analysis

Word Lemma Parse
निर्जित्य निर्जि pos=vi
समरे समर pos=n,g=n,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
कृतिनम् कृतिन् pos=a,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदम् दुर्मद pos=a,g=m,c=2,n=s
यथा यथा pos=i
पशु पशु pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
सिंहः सिंह pos=n,g=m,c=1,n=s
तद्वत् तद्वत् pos=i
हन्ता हन् pos=v,p=3,n=s,l=lrt
सुतान् सुत pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s