Original

विपरीतमहं मन्ये मन्दभाग्यान्सुतान्प्रति ।यत्रावध्यन्त समरे सात्वतेन महात्मना ॥ ६ ॥

Segmented

विपरीतम् अहम् मन्ये मन्दभाग्यान् सुतान् प्रति यत्र अवध्यन्त समरे सात्वतेन महात्मना

Analysis

Word Lemma Parse
विपरीतम् विपरीत pos=a,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
मन्दभाग्यान् मन्दभाग्य pos=a,g=m,c=2,n=p
सुतान् सुत pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
यत्र यत्र pos=i
अवध्यन्त वध् pos=v,p=3,n=p,l=lan
समरे समर pos=n,g=n,c=7,n=s
सात्वतेन सात्वत pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s