Original

यैस्तु दुःशासनः सार्धं रथैः पूर्वं न्यवर्तत ।ते भीतास्त्वभ्यधावन्त सर्वे द्रोणरथं प्रति ॥ ५५ ॥

Segmented

यैः तु दुःशासनः सार्धम् रथैः पूर्वम् न्यवर्तत ते भीताः तु अभ्यधावन्त सर्वे द्रोण-रथम् प्रति

Analysis

Word Lemma Parse
यैः यद् pos=n,g=m,c=3,n=p
तु तु pos=i
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
सार्धम् सार्धम् pos=i
रथैः रथ pos=n,g=m,c=3,n=p
पूर्वम् पूर्वम् pos=i
न्यवर्तत निवृत् pos=v,p=3,n=s,l=lan
ते तद् pos=n,g=m,c=1,n=p
भीताः भी pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
द्रोण द्रोण pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i