Original

ते वध्यमानाः समरे युयुधानेन तावकाः ।युयुधानरथं त्यक्त्वा द्रोणानीकाय दुद्रुवुः ॥ ५४ ॥

Segmented

ते वध्यमानाः समरे युयुधानेन तावकाः युयुधान-रथम् त्यक्त्वा द्रोण-अनीकाय दुद्रुवुः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
युयुधानेन युयुधान pos=n,g=m,c=3,n=s
तावकाः तावक pos=a,g=m,c=1,n=p
युयुधान युयुधान pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
द्रोण द्रोण pos=n,comp=y
अनीकाय अनीक pos=n,g=n,c=4,n=s
दुद्रुवुः द्रु pos=v,p=3,n=p,l=lit