Original

तथैवं वदतस्तस्य भारद्वाजस्य मारिष ।प्रत्यदृश्यत शैनेयो निघ्नन्बहुविधान्रथान् ॥ ५३ ॥

Segmented

तथा एवम् वदतः तस्य भारद्वाजस्य मारिष प्रत्यदृश्यत शैनेयो निघ्नन् बहुविधान् रथान्

Analysis

Word Lemma Parse
तथा तथा pos=i
एवम् एवम् pos=i
वदतः वद् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan
शैनेयो शैनेय pos=n,g=m,c=1,n=s
निघ्नन् निहन् pos=va,g=m,c=1,n=s,f=part
बहुविधान् बहुविध pos=a,g=m,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p