Original

अत्र कार्यं समाधत्स्व प्राप्तकालमरिंदम ।स्थाने वा गमने वापि दूरं यातश्च सात्यकिः ॥ ५२ ॥

Segmented

अत्र कार्यम् समाधत्स्व प्राप्त-कालम् अरिंदम स्थाने वा गमने वा अपि दूरम् यातः च सात्यकिः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
कार्यम् कार्य pos=n,g=n,c=2,n=s
समाधत्स्व समाधा pos=v,p=2,n=s,l=lot
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=n,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
स्थाने स्थान pos=n,g=n,c=7,n=s
वा वा pos=i
गमने गमन pos=n,g=n,c=7,n=s
वा वा pos=i
अपि अपि pos=i
दूरम् दूरम् pos=i
यातः या pos=va,g=m,c=1,n=s,f=part
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s