Original

एते च सहिताः शूराः पाञ्चालाः पाण्डवैः सह ।त्वामेव हि जिघांसन्तः प्राद्रवन्ति समन्ततः ॥ ५१ ॥

Segmented

एते च सहिताः शूराः पाञ्चालाः पाण्डवैः सह त्वाम् एव हि जिघांसन्तः प्राद्रवन्ति समन्ततः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
सहिताः सहित pos=a,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
एव एव pos=i
हि हि pos=i
जिघांसन्तः जिघांस् pos=va,g=m,c=1,n=p,f=part
प्राद्रवन्ति प्राद्रु pos=v,p=3,n=p,l=lat
समन्ततः समन्ततः pos=i