Original

आयुष्मन्द्रवते सैन्यं कौरवेयं समन्ततः ।पश्य योधान्रणे भिन्नान्धावमानांस्ततस्ततः ॥ ५० ॥

Segmented

आयुष्मन् द्रवते सैन्यम् कौरवेयम् समन्ततः पश्य योधान् रणे भिन्नान् धाव् ततस् ततस्

Analysis

Word Lemma Parse
आयुष्मन् आयुष्मत् pos=a,g=m,c=8,n=s
द्रवते द्रु pos=v,p=3,n=s,l=lat
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
कौरवेयम् कौरवेय pos=a,g=n,c=1,n=s
समन्ततः समन्ततः pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
योधान् योध pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
भिन्नान् भिद् pos=va,g=m,c=2,n=p,f=part
धाव् धाव् pos=va,g=m,c=2,n=p,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i