Original

अत्यद्भुतमिदं तात त्वत्सकाशाच्छृणोम्यहम् ।एकस्य बहुभिर्युद्धं शत्रुभिर्वै महारथैः ॥ ५ ॥

Segmented

अति अद्भुतम् इदम् तात त्वद्-सकाशात् शृणोमि अहम् एकस्य बहुभिः युद्धम् शत्रुभिः वै महा-रथैः

Analysis

Word Lemma Parse
अति अति pos=i
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
सकाशात् सकाश pos=n,g=m,c=5,n=s
शृणोमि श्रु pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
एकस्य एक pos=n,g=m,c=6,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
युद्धम् युद्ध pos=n,g=n,c=1,n=s
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
वै वै pos=i
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p