Original

इत्येवं ब्रुवतो राजन्भारद्वाजस्य धीमतः ।प्रत्युवाच ततो यन्ता द्रोणं शस्त्रभृतां वरम् ॥ ४९ ॥

Segmented

इति एवम् ब्रुवतो राजन् भारद्वाजस्य धीमतः प्रत्युवाच ततो यन्ता द्रोणम् शस्त्रभृताम् वरम्

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
ब्रुवतो ब्रू pos=va,g=m,c=6,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
यन्ता यन्तृ pos=n,g=m,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s