Original

विशस्त्रकवचा रुग्णास्तत्र तत्र पतन्ति च ।न शक्नुवन्ति यन्तारः संयन्तुं तुमुले हयान् ॥ ४८ ॥

Segmented

विशस्त्र-कवचाः रुग्णाः तत्र तत्र पतन्ति च न शक्नुवन्ति यन्तारः संयन्तुम् तुमुले हयान्

Analysis

Word Lemma Parse
विशस्त्र विशस्त्र pos=a,comp=y
कवचाः कवच pos=n,g=m,c=1,n=p
रुग्णाः रुज् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
तत्र तत्र pos=i
पतन्ति पत् pos=v,p=3,n=p,l=lat
pos=i
pos=i
शक्नुवन्ति शक् pos=v,p=3,n=p,l=lat
यन्तारः यन्तृ pos=n,g=m,c=1,n=p
संयन्तुम् संयम् pos=vi
तुमुले तुमुल pos=n,g=n,c=7,n=s
हयान् हय pos=n,g=m,c=2,n=p