Original

दारयन्बहुधा सैन्यं रणे चरति कालवत् ।यत्रैष शब्दस्तुमुलस्तत्र सूत रथं नय ॥ ४६ ॥

Segmented

दारयन् बहुधा सैन्यम् रणे चरति काल-वत् यत्र एष शब्दः तुमुलः तत्र सूत रथम् नय

Analysis

Word Lemma Parse
दारयन् दारय् pos=va,g=m,c=1,n=s,f=part
बहुधा बहुधा pos=i
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
चरति चर् pos=v,p=3,n=s,l=lat
काल काल pos=n,comp=y
वत् वत् pos=i
यत्र यत्र pos=i
एष एतद् pos=n,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
सूत सूत pos=n,g=m,c=8,n=s
रथम् रथ pos=n,g=m,c=2,n=s
नय नी pos=v,p=2,n=s,l=lot