Original

तं शब्दं तुमुलं श्रुत्वा द्रोणो यन्तारमब्रवीत् ।एष सूत रणे क्रुद्धः सात्वतानां महारथः ॥ ४५ ॥

Segmented

तम् शब्दम् तुमुलम् श्रुत्वा द्रोणो यन्तारम् अब्रवीत् एष सूत रणे क्रुद्धः सात्वतानाम् महा-रथः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
तुमुलम् तुमुल pos=a,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
द्रोणो द्रोण pos=n,g=m,c=1,n=s
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
एष एतद् pos=n,g=m,c=1,n=s
सूत सूत pos=n,g=m,c=8,n=s
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सात्वतानाम् सात्वत pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s