Original

ततः शब्दः समभवत्तव सैन्यस्य मारिष ।माधवेनार्द्यमानस्य सागरस्येव दारुणः ॥ ४४ ॥

Segmented

ततः शब्दः समभवत् तव सैन्यस्य मारिष माधवेन अर्दय् सागरस्य इव दारुणः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शब्दः शब्द pos=n,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
माधवेन माधव pos=n,g=m,c=3,n=s
अर्दय् अर्दय् pos=va,g=n,c=6,n=s,f=part
सागरस्य सागर pos=n,g=m,c=6,n=s
इव इव pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s