Original

अद्रीणां भिद्यमानानामन्तरिक्षे शितैः शरैः ।शब्देन प्राद्रवन्राजन्गजाश्वरथपत्तयः ॥ ४१ ॥

Segmented

अद्रीणाम् भिद्यमानानाम् अन्तरिक्षे शितैः शरैः शब्देन प्राद्रवन् राजन् गज-अश्व-रथ-पत्ति

Analysis

Word Lemma Parse
अद्रीणाम् अद्रि pos=n,g=m,c=6,n=p
भिद्यमानानाम् भिद् pos=va,g=m,c=6,n=p,f=part
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
शब्देन शब्द pos=n,g=m,c=3,n=s
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
पत्ति पत्ति pos=n,g=m,c=1,n=p