Original

अम्बष्ठैश्च कुणिन्दैश्च क्षिप्तां क्षिप्तां स सात्यकिः ।नाराचैः प्रतिविव्याध प्रेक्षमाणो महाबलः ॥ ४० ॥

Segmented

अम्बष्ठैः च कुणिन्दैः च क्षिप्ताम् क्षिप्ताम् स सात्यकिः नाराचैः प्रतिविव्याध प्रेक्षमाणो महा-बलः

Analysis

Word Lemma Parse
अम्बष्ठैः अम्बष्ठ pos=n,g=m,c=3,n=p
pos=i
कुणिन्दैः कुणिन्द pos=n,g=m,c=3,n=p
pos=i
क्षिप्ताम् क्षिप् pos=va,g=f,c=2,n=s,f=part
क्षिप्ताम् क्षिप् pos=va,g=f,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
नाराचैः नाराच pos=n,g=m,c=3,n=p
प्रतिविव्याध प्रतिव्यध् pos=v,p=3,n=s,l=lit
प्रेक्षमाणो प्रेक्ष् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s