Original

कथं च मम पुत्राणां जीवतां तत्र संजय ।शैनेयोऽभिययौ युद्धे तन्ममाचक्ष्व तत्त्वतः ॥ ४ ॥

Segmented

कथम् च मम पुत्राणाम् जीवताम् तत्र संजय शैनेयो ऽभिययौ युद्धे तत् मे आचक्ष्व तत्त्वतः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
मम मद् pos=n,g=,c=6,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
जीवताम् जीव् pos=va,g=m,c=6,n=p,f=part
तत्र तत्र pos=i
संजय संजय pos=n,g=m,c=8,n=s
शैनेयो शैनेय pos=n,g=m,c=1,n=s
ऽभिययौ अभिया pos=v,p=3,n=s,l=lit
युद्धे युध् pos=va,g=n,c=7,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s