Original

पाषाणयोधिनः शूरान्यतमानानवस्थितान् ।अवधीद्बहुसाहस्रांस्तदद्भुतमिवाभवत् ॥ ३८ ॥

Segmented

पाषाण-योधिन् शूरान् यतमानान् अवस्थितान् अवधीद् बहु-साहस्रान् तत् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
पाषाण पाषाण pos=n,comp=y
योधिन् योधिन् pos=a,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
यतमानान् यत् pos=va,g=m,c=2,n=p,f=part
अवस्थितान् अवस्था pos=va,g=m,c=2,n=p,f=part
अवधीद् वध् pos=v,p=3,n=s,l=lun
बहु बहु pos=a,comp=y
साहस्रान् साहस्र pos=a,g=m,c=2,n=p
तत् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan