Original

ततः पञ्चशताः शूराः समुद्यतमहाशिलाः ।निकृत्तबाहवो राजन्निपेतुर्धरणीतले ॥ ३७ ॥

Segmented

ततः पञ्चशताः शूराः समुद्यम्-महा-शिला निकृत्त-बाहवः राजन् निपेतुः धरणी-तले

Analysis

Word Lemma Parse
ततः ततस् pos=i
पञ्चशताः पञ्चशत pos=a,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
समुद्यम् समुद्यम् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
शिला शिला pos=n,g=m,c=1,n=p
निकृत्त निकृत् pos=va,comp=y,f=part
बाहवः बाहु pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
निपेतुः निपत् pos=v,p=3,n=p,l=lit
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s