Original

तैरश्मचूर्णैर्दीप्यद्भिः खद्योतानामिव व्रजैः ।प्रायः सैन्यान्यवध्यन्त हाहाभूतानि मारिष ॥ ३६ ॥

Segmented

तैः अश्म-चूर्णैः दीप्यद्भिः खद्योतानाम् इव व्रजैः प्रायः सैन्यानि अवध्यन्त हाहा-भूतानि मारिष

Analysis

Word Lemma Parse
तैः तद् pos=n,g=n,c=3,n=p
अश्म अश्मन् pos=n,comp=y
चूर्णैः चूर्ण pos=n,g=n,c=3,n=p
दीप्यद्भिः दीप् pos=va,g=n,c=3,n=p,f=part
खद्योतानाम् खद्योत pos=n,g=m,c=6,n=p
इव इव pos=i
व्रजैः व्रज pos=n,g=m,c=3,n=p
प्रायः प्रायस् pos=i
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
अवध्यन्त वध् pos=v,p=3,n=p,l=lan
हाहा हाहा pos=n,comp=y
भूतानि भू pos=va,g=n,c=1,n=p,f=part
मारिष मारिष pos=n,g=m,c=8,n=s