Original

तामश्मवृष्टिं तुमुलां पार्वतीयैः समीरिताम् ।बिभेदोरगसंकाशैर्नाराचैः शिनिपुंगवः ॥ ३५ ॥

Segmented

ताम् अश्म-वृष्टिम् तुमुलाम् पार्वतीयैः समीरिताम् बिभेद उरग-संकाशैः नाराचैः शिनि-पुंगवः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अश्म अश्मन् pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
तुमुलाम् तुमुल pos=a,g=f,c=2,n=s
पार्वतीयैः पार्वतीय pos=n,g=m,c=3,n=p
समीरिताम् समीरय् pos=va,g=f,c=2,n=s,f=part
बिभेद भिद् pos=v,p=3,n=s,l=lit
उरग उरग pos=n,comp=y
संकाशैः संकाश pos=n,g=m,c=3,n=p
नाराचैः नाराच pos=n,g=m,c=3,n=p
शिनि शिनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s