Original

तेषामापततामेव शिलायुद्धं चिकीर्षताम् ।सात्यकिः प्रतिसंधाय त्रिंशतं प्राहिणोच्छरान् ॥ ३४ ॥

Segmented

तेषाम् आपतताम् एव शिला-युद्धम् चिकीर्षताम् सात्यकिः प्रतिसंधाय त्रिंशतम् प्राहिणोत् शरान्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आपतताम् आपत् pos=va,g=m,c=6,n=p,f=part
एव एव pos=i
शिला शिला pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=2,n=s
चिकीर्षताम् चिकीर्ष् pos=va,g=m,c=6,n=p,f=part
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
प्रतिसंधाय प्रतिसंधा pos=vi
त्रिंशतम् त्रिंशत् pos=n,g=f,c=2,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
शरान् शर pos=n,g=m,c=2,n=p