Original

क्षेपणीयैस्तथाप्यन्ये सात्वतस्य वधैषिणः ।चोदितास्तव पुत्रेण रुरुधुः सर्वतोदिशम् ॥ ३३ ॥

Segmented

क्षेपणीयैः तथा अपि अन्ये सात्वतस्य वध-एषिणः चोदिताः ते पुत्रेण रुरुधुः सर्वतोदिशम्

Analysis

Word Lemma Parse
क्षेपणीयैः क्षेपणीय pos=n,g=n,c=3,n=p
तथा तथा pos=i
अपि अपि pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
सात्वतस्य सात्वत pos=n,g=m,c=6,n=s
वध वध pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
रुरुधुः रुध् pos=v,p=3,n=p,l=lit
सर्वतोदिशम् सर्वतोदिशम् pos=i