Original

ततो गजशिशुप्रख्यैरुपलैः शैलवासिनः ।उद्यतैर्युयुधानस्य स्थिता मरणकाङ्क्षिणः ॥ ३२ ॥

Segmented

ततो गज-शिशु-प्रख्या उपलैः शैल-वासिनः उद्यतैः युयुधानस्य स्थिता मरण-काङ्क्षिणः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गज गज pos=n,comp=y
शिशु शिशु pos=n,comp=y
प्रख्या प्रख्या pos=n,g=m,c=3,n=p
उपलैः उपल pos=n,g=m,c=3,n=p
शैल शैल pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
उद्यतैः उद्यम् pos=va,g=m,c=3,n=p,f=part
युयुधानस्य युयुधान pos=n,g=m,c=6,n=s
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
मरण मरण pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=1,n=p